7 Sanskrit Shlokas to Inspire and Guide You

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशंति मुखे मृगाः

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे।कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Iनास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति II

उपदेशोऽहि मूर्खाणां प्रकोपाय न शांतये।पयःपानं भुजंगानां केवलं विषवर्धनम्॥

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्य: परं मन: |मनसस्तु परा बुद्धिर्यो बुद्धे: परतस्तु स: ||

त्रिविधं नरकस्येदं द्वारं नाशनमात्मन: |काम: क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषत: |यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ||

View Next Story